यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपक्षः, त्रि, (एकः पक्षो यस्य ।) सहायः । इति त्रिकाण्डशेषः ॥ (एकः पक्षः इति विग्रहे । अद्वितीयः पक्षः ॥ यथा, रघौ १४ । ३४ । “इत्येकपक्षाश्रयविक्लवत्वात् आसीत् स दोलाचलचित्तवृत्तिः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपक्ष¦ पु॰ एकः पक्षो यस्य।

१ सहाये कर्म॰। एकत्र

२ पक्षे पु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपक्ष¦ mfn. (-क्षः-क्षा-क्षं) An associate, a firm ally or partizan. E. एक one, पक्ष part: of the same side or party.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपक्ष/ एक--पक्ष m. one side or party , the one case or alternative , the one side of an argument

एकपक्ष/ एक--पक्ष mfn. being of the same side or party , siding with , an associate L.

एकपक्ष/ एक--पक्ष mfn. partial , taking one view only L.

"https://sa.wiktionary.org/w/index.php?title=एकपक्ष&oldid=249880" इत्यस्माद् प्रतिप्राप्तम्