यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्र/ एक--पात्र mfn. being in one and the same vessel TS. vi.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्र न.
ऊर्ध्वपात्र का पर्याय या समानार्थी, आश्व.श्रौ.सू. 5.9.29 भाष्य।

"https://sa.wiktionary.org/w/index.php?title=एकपात्र&oldid=477728" इत्यस्माद् प्रतिप्राप्तम्