यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपाद¦ पु॰ कर्म॰।
“एकमात्रचरणे
“व्युत्तिष्ठदकपादेन परमंयोगमास्थितः” भा॰ अनु ॰

८३ अ॰।
“उत्तिष्ठदेकपादेनददृशे विबुधर्षभान्” भाग॰

४ ,

१ ,

१९ ,
“एकःपादोऽस्य स-मासान्तविधेरनित्यत्वात् नान्त्यलोपः। एकपादयुक्ते

२ परमे-श्वरे।
“पादोऽस्य विश्वाभूतानीत्युक्तेः तस्य सर्वभूतरूपै-कपादत्वात् तथात्वम्
“तत्र शिश्रियेऽज एकप्रादः” अथ॰

१३ ,

१ ,

६ ,

३ , एकचरणयुक्तमात्रे त्रि॰ स्त्रियां स्वाङ्गत्वात्ङीष् टाप् वा।
“द्व्यक्षीं त्र्यक्षीं विशालाक्षीं दीर्घजिह्वा-[Page1475-b+ 38] मजिह्विकाम्। त्रिस्तनीमेकपादाञ्च त्रिजटामेकलो-चनाम्” भा॰ व॰

२७

९ अ॰
“एकपादांश्च पुरुषान् केर-लान् वनवासिनः” भा॰ स॰

३० अ॰ सहदेवदक्षिण-दिग्विजये”
“एकपादांश्च तत्राहमपश्यं द्वारि वारितान्”

५० अ॰।

४ असुरभेदे
“एकपादमहोदरौ” भा॰ आ॰असुरगणनायाम्। एकपादोऽवलम्बनत्वेनास्त्यस्य अच्।

५ एकपादमात्रालम्बके।
“पर्वतारोहणं कृत्वा एकपादोविभावसुम्। निरीक्षेत निराहार ऊर्द्ध्व बाहुः कृता-ञ्जलिः” भा॰ आ॰

१२

५ अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपाद/ एक--पाद m. a single foot MBh. BhP.

एकपाद/ एक--पाद m. one quarter MBh. xii

एकपाद/ एक--पाद m. the same पादor quarter stanza RPra1t. 100

एकपाद/ एक--पाद mfn. having or using only one foot AV. xiii , 1 , 6 MBh.

एकपाद/ एक--पाद m. pl. N. of a fabulous people MBh. ii

एकपाद/ एक--पाद n. N. of a country(See. एक-पद्, col. 2.)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Bhairava god. Br. IV. २०. ८२.
(II)--a name of विघ्नेश. Br. IV. ४४. ६८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekapāda(ka) : m. (pl.): Name of a people.


A. Location: In the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1; (dakṣiṇabhimukho yayau) 2. 28. 8; (prāyād…dakṣiṇāṁ diśam) 2. 28. 37.


B. Description: Living in forests (vanavāsinaḥ) 2. 28. 47.


C. Epic events:

(1) Mentioned among those whom Sahadeva subjugated in his expedition to the south before the Rajasūya and made them pay tribute just by sending messengers (ekapādāṁś ca puruṣān …dūtair eva vaśe cakre karaṁ cainān adāpayat) 2. 28. 47;

(2) When they arrived for the Rājasūya they were stopped at the gate and were not allowed to enter; as tribute, they brought with them precious gold and silver as also forest-bred, very swift horses having different colours and therefore looking like fire-flies, others having the colour of parrots, or resembling rainbows, or twilight clouds (ekapādāṁś ca…dvāri vāritān/balyarthaṁ dadatas tasmai hiraṇyaṁ rajataṁ bahu//indragopakavarṇābhāñ śukavarṇān manojavān/tathaivendrāyudhanibhān saṁdhyābhrasadṛśān api//anekavarṇān āraṇyān gṛhītvāśvān manojavān/ jātarūpam anarghyaṁ ca dadus tasyaikapādakāḥ//) 2. 47. 16-18.


_______________________________
*1st word in left half of page p641_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekapāda(ka) : m. (pl.): Name of a people.


A. Location: In the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1; (dakṣiṇabhimukho yayau) 2. 28. 8; (prāyād…dakṣiṇāṁ diśam) 2. 28. 37.


B. Description: Living in forests (vanavāsinaḥ) 2. 28. 47.


C. Epic events:

(1) Mentioned among those whom Sahadeva subjugated in his expedition to the south before the Rajasūya and made them pay tribute just by sending messengers (ekapādāṁś ca puruṣān …dūtair eva vaśe cakre karaṁ cainān adāpayat) 2. 28. 47;

(2) When they arrived for the Rājasūya they were stopped at the gate and were not allowed to enter; as tribute, they brought with them precious gold and silver as also forest-bred, very swift horses having different colours and therefore looking like fire-flies, others having the colour of parrots, or resembling rainbows, or twilight clouds (ekapādāṁś ca…dvāri vāritān/balyarthaṁ dadatas tasmai hiraṇyaṁ rajataṁ bahu//indragopakavarṇābhāñ śukavarṇān manojavān/tathaivendrāyudhanibhān saṁdhyābhrasadṛśān api//anekavarṇān āraṇyān gṛhītvāśvān manojavān/ jātarūpam anarghyaṁ ca dadus tasyaikapādakāḥ//) 2. 47. 16-18.


_______________________________
*1st word in left half of page p641_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकपाद&oldid=493922" इत्यस्माद् प्रतिप्राप्तम्