यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिण्ड¦ त्रि॰ एकःसमानः पिण्डः देहः श्राद्धदेयपिण्डो वायस्य।

१ सपिण्डे तस्य एकदेहारब्धदेहकत्वात् दातृत्व-भोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वाद्वा तथात्वम्।
“त्र-याणामुदकं कार्य्यं त्रिषु पिण्डः प्रवर्त्तते। चतुर्थः संप्र-दातैषां पञ्चमोनोपपद्यते
“इति मनूक्तेः। लेपभाजश्चतुर्था-द्याः पित्राद्याः पिण्डभागिनः” इत्युक्ते
“जीवति यत्-पिण्डदाता स मृतः सन् तत्पिण्डभोक्तोत्युक्तेश्च सप्ता-नामेव सपिण्डत्वमिति दायभागानुसारिणः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) Related, near of kin, united by the offering of the funeral cake. E. एक and पिण्ड a funeral cake.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिण्ड/ एक--पिण्ड mfn. = स-पिण्डSee. L.

"https://sa.wiktionary.org/w/index.php?title=एकपिण्ड&oldid=250020" इत्यस्माद् प्रतिप्राप्तम्