यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिण्डता¦ f. (-ता) Connexion by the funeral cake, consanguinity. E. एक- पिण्ड and तल् affix; also with त्व, एकपिण्डत्वं।

"https://sa.wiktionary.org/w/index.php?title=एकपिण्डता&oldid=250022" इत्यस्माद् प्रतिप्राप्तम्