यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुष्कल(र)¦ पु॰ एकं पुष्करं मुखं यस्य रस्य वा लः। काहलेवाद्यभेदे।
“अथ प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्क(रा)-लाः” भा॰ उ॰

९३ अ॰ एकपुष्कराः काहलाः” नीलकण्ठः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुष्कल/ एक--पुष्कल m. ( -पुष्करed. Bombay) a kind of musical instrument(= काहलNi1lak. ) MBh. v , 3350.

"https://sa.wiktionary.org/w/index.php?title=एकपुष्कल&oldid=250043" इत्यस्माद् प्रतिप्राप्तम्