यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्ति¦ स्त्री एका अनन्यविषया भक्तिः।

१ नितान्तभक्तौ

२ अनन्यभक्तौ एकस्मिन् अनन्यस्मिन् भक्तिरस्य।

२ निता-न्तभक्ते त्रि॰
“एकभक्तिर्विशिष्यते” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्ति¦ mfn. (-क्तिः-क्तिः-क्ति)
1. Of one faith.
2. Believing in one deity. E. एक and भक्ति faith.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्ति/ एक--भक्ति f. id.

"https://sa.wiktionary.org/w/index.php?title=एकभक्ति&oldid=250101" इत्यस्माद् प्रतिप्राप्तम्