यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमूला, स्त्री, (एकं मूलं यस्याः ।) शालपर्णी । अतसी । इति वैद्यकम् ॥ (एकमेव मूलं यस्य इति विग्रहे एकमूलविशिष्टे, त्रि ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमूला¦ स्त्री एकं मूलमस्त्यस्य अच्। एकं मूलमस्याः बहु॰तु जातौ ङीष् स्यात्। (शालपान)

१ शालपर्ण्याम्अतस्याञ्च वैद्यकम्।

२ एकमूलयुक्ते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमूला¦ f. (-ला)
1. A plant, (Asparagus racemosa.)
2. Flax, (Linum.) E. एक and मूल root.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमूला/ एक--मूला f. Linum Usitatissimum L.

एकमूला/ एक--मूला f. Desmodium Gangeticum L.

"https://sa.wiktionary.org/w/index.php?title=एकमूला&oldid=493934" इत्यस्माद् प्रतिप्राप्तम्