यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयष्टिका, स्त्री, (एका यष्टिरिव ।) हारविशेषः । एकनरि हार इति भाषा । तत्पर्य्यायः । एका- वली २ । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयष्टिका¦ स्त्री एका यष्टिरिवावली यस्याः ब॰ कप्। (एकनर)एकावलीहारभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयष्टिका¦ f. (-का) A single string of flowers, pearls, &c. E. एक and यष्टिका a necklace, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयष्टिका/ एक--यष्टिका f. any ornament consisting of a single pearl L.

"https://sa.wiktionary.org/w/index.php?title=एकयष्टिका&oldid=250182" इत्यस्माद् प्रतिप्राप्तम्