यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयूप/ एक--यूप m. one and the same sacrificial post MaitrS. iii , 4 , 8 Ta1n2d2yaBr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयूप वि.
(एकः यूपः यस्मिन्) जिसमें एक (ही) यज्ञीय यूप हो (एकयूपेषु एकादशिन्येषा), शां.श्रौ.सू. 6.9.4; का.श्रौ.सू. 8.8.26 (एकयूपे पश्वेकादशिन्यामागन्ेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः); भा.श्रौ.सू. 5.2.12.46।

"https://sa.wiktionary.org/w/index.php?title=एकयूप&oldid=477734" इत्यस्माद् प्रतिप्राप्तम्