यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरूप¦ त्रि॰ एकं समानं रूपमस्य।

१ तुल्यरूपे
“सर्वेषामेक-रूपाणामेकस्यापि यदुच्यते। सर्वेषामेव तत् कुर्य्यादेव-रूपाहि ते स्मृताः” स्मृतिः। कर्मधा॰।

२ एकस्मिन् रूपे।
“पुरुषार्थं प्रति विमोचयत्येकरूपेण सां॰ का॰। एक-रूपस्य भावः ष्यञ्। ऐकरूप्य तुल्यरूपे न॰। त्वएक-रूपत्व न॰ तल्, एकरूपता स्त्री तत्रार्थे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरूप/ एक--रूप n. one form , one kind Sa1m2khyak.

एकरूप/ एक--रूप mfn. having the same colour or form , one-coloured , of one kind , uniform RV. x , 169 , 2 AV. S3Br. etc.

एकरूप/ एक--रूप n. N. of a metre

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरूप वि.
(एकं रूपं यस्य) उसी रूप से युक्त, जिसका एक ही रूप हो, जै.ब्रा. I.33० (-अप्रजनन); अभुभाभिभभेभभ इति मिथुनम्।

"https://sa.wiktionary.org/w/index.php?title=एकरूप&oldid=493938" इत्यस्माद् प्रतिप्राप्तम्