यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च¦ पुंन॰ एका ऋक् अ समा॰ अर्द्धर्चादि।

१ एकस्यामृचिएका ऋक् यत्र।

२ एकर्चयुक्ते सूक्ते न॰।
“चतुरुत्तराण्ये-कर्चानि” शत॰ ब्रा॰

१० ,

१ ,

२ ,

९ ,

३ एकर्चस्तुत्ये देवभेदे
“त्रृचेभ्यः स्वाहा एकर्चेभ्यः स्वाहा” अथ॰

१९ ,

२३ ,

२० ,

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च/ एक-- m. ( एक-ऋच) n. a single verse g. अर्धर्चा-दिPa1n2. 2-4 , 31 ([ T. ])

एकर्च/ एक-- mfn. consisting of only one verse S3Br.

एकर्च/ एक-- n. a सूक्तof only one verse AV. xix , 23 , 20.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकर्च वि.
(एका ऋक् यस्मिन्) एक ऋचा की इकाई पर आधृत (साम), ला.श्रौ.सू. 6.4.7; 8.5.9; द्रा.श्रौ.सू. 8.2.5। ० स्थान (एकर्चस्य स्थानम्) न. एक ऋचा की इकाई (पर आधृत साम) का स्थान, ला.श्रौ.सू. 6.4.5।

"https://sa.wiktionary.org/w/index.php?title=एकर्च&oldid=477736" इत्यस्माद् प्रतिप्राप्तम्