यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक¦ वि॰ एक + स्वार्थे अण्। एकशब्दार्थे ततोभवाद्यर्थे गहा॰छ। ऐकीय एकसम्बन्धिनि तद्भवादौ च त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक [aika], a. Belonging to one.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक mfn. (fr. एक) , belonging or relating to one (?) , g. गहा-दिPa1n2. 4-2 , 138 (not in Ka1s3. )

"https://sa.wiktionary.org/w/index.php?title=ऐक&oldid=494056" इत्यस्माद् प्रतिप्राप्तम्