यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपदिक¦ त्रि॰ एकस्मिन् पदे स्थाने विभक्त्यन्ते वा भवःठञ्।

१ एकस्थानभवे

२ एकविभक्त्यन्तपदभवे च। एकपदायप्रभवति ठञ्।
“कृतोऽप्येकपदिका भवन्ति यथाव्रततिर्दमूनाः” इत्यादि निरु॰
“एकार्थमनेकशब्द-मित्येतदुक्तम् अथ यान्यनेकार्थान्येकपदानि तान्यतो-ऽनुक्रमिष्यामोऽनवगतसंस्कारांश्च निगमान् तदैकपदिक-[Page1543-b+ 38] मित्याचक्षते इति निरु॰ उक्ते अनेकशब्दे एकार्थपरे समा-सादिवृत्तिरूपे

३ वाक्यभेदे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपदिक [aikapadika], a. (-की f.)

Belonging to a simple word.

Consisting of single words. -कम् The name given to the Naigama section of Yāska's commentary on the Nighaṇṭavas.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपदिक mfn. (fr. एक-पद) , belonging to a simple word Nir.

ऐकपदिक mfn. consisting of single words Nir. iv , 1.

"https://sa.wiktionary.org/w/index.php?title=ऐकपदिक&oldid=494061" इत्यस्माद् प्रतिप्राप्तम्