यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिकः, त्रि, (एकमसहायमगारं प्रयोजनमस्य । “ऐकागारिकट् चौरे” ५ । १ । ११३ इति इकट् वृद्धिश्च निपातनात् ।) चौरः । इत्यमरः । एका- गारवासी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिक¦ त्रि॰ एकमसहायमगारं प्रयोजनमस्य ठञ्। चौरे स्त्रियां ङीप्।
“ऐकागारिकवद्भूमौ दूराज्जग्मु-रदर्शनम्” माघः
“केनचिदैकागारिकेण हस्तवता” दशकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिक¦ mfn. (-कः-की-कं)
1. A thief, a robber.
2. The possessor of one residence. E. एक one, अगार a house, affix ठक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिकः [aikāgārikḥ], (P.IV.1.113.)

A thief (breaking into lonely houses); केनचित्तु हस्तवतैकागारिकेण Dk.67; Śi.19.111.

The owner of a single house.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिक mf( ई). (fr. एका-गार; एकम् असहायम् आगारम् प्रयोजनम् अस्य, whose object is a solitary house) , a thief Pa1n2. 5-1 , 113 Das3. S3is3.

"https://sa.wiktionary.org/w/index.php?title=ऐकागारिक&oldid=494068" इत्यस्माद् प्रतिप्राप्तम्