यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिकः, त्रि, (एकमसहायमगारं प्रयोजनमस्य । “ऐकागारिकट् चौरे” ५ । १ । ११३ इति इकट् वृद्धिश्च निपातनात् ।) चौरः । इत्यमरः । एका- गारवासी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकागारिकः [aikāgārikḥ], (P.IV.1.113.)

A thief (breaking into lonely houses); केनचित्तु हस्तवतैकागारिकेण Dk.67; Śi.19.111.

The owner of a single house.

"https://sa.wiktionary.org/w/index.php?title=ऐकागारिकः&oldid=252313" इत्यस्माद् प्रतिप्राप्तम्