यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाग्र्य¦ न॰ एकाग्रस्य भावः। अनन्यासक्तचित्तत्वे एक-मात्रालम्बिचित्तत्वे एकाग्रताशब्दे विवृतिरुदाहरणञ्च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाग्र्य¦ n. (-ग्र्यं) Intentness on one object. E. एकाग्र, and ष्यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाग्र्यम् [aikāgryam], Intentness on one object.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाग्र्य n. (fr. एका-ग्र) , intentness or concentration on one object MBh. BhP. Veda1ntas.

"https://sa.wiktionary.org/w/index.php?title=ऐकाग्र्य&oldid=252322" इत्यस्माद् प्रतिप्राप्तम्