यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकार्थ्य¦ न॰ एकार्थस्य भावः ष्यञ्। एकशक्त्या विशिष्टेका-र्थोपस्थापने एकार्थीभावे।

१ एकप्रयोजने च।


२ प{??}बन्धेनैकार्थ्यं सन्धिः” सि॰ कौ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकार्थ्यम् [aikārthyam], 1 Sameness of aim or purpose.

Consistency in meaning.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकार्थ्य n. (fr. एका-र्थ) , oneness of aim or intention Das3ar.

ऐकार्थ्य n. oneness or unity of an idea Pat.

ऐकार्थ्य n. sameness of meaning Jaim.

"https://sa.wiktionary.org/w/index.php?title=ऐकार्थ्य&oldid=494075" इत्यस्माद् प्रतिप्राप्तम्