यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक¦ त्रि॰ इक्षौ साधु गुडा॰ ठञ्। इक्षुसाधुनि क्षेत्रादौइक्षुं भारभूतं वहति आवहति वा ठञ्।

१ भारभूतेक्षु-वाहके

२ तदावाहके च। इक्षवःसन्त्यस्यां नडादि॰ छकुक् च। इक्षुकीया भूभिस्तस्यां भवः अण् विल्वकादि॰छमात्रस्य लुक्। ऐक्षुक। तादृशभूमिभवे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक¦ m. (-कः) A carrier of sugar-canes. E. इक्षु, and ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक [aikṣuka], a. [इक्षु-ठञ्]

Suitable for sugar-cane.

Bearing sugar-cane. -कः A carrier of sugar-cane.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक mfn. suitable for sugar-cane g. गुडा-दिPa1n2. 4-4 , 103

ऐक्षुक mfn. bearing sugar-cane g. वंशा-दिPa1n2. 5-1 , 50

ऐक्षुक mfn. (fr. इक्षुकीया) , being in a country which abounds in sugar-cane , g. बिल्वका-दिPa1n2. 6-4 , 153.

"https://sa.wiktionary.org/w/index.php?title=ऐक्षुक&oldid=252411" इत्यस्माद् प्रतिप्राप्तम्