यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक¦ पु॰ इक्ष्वाकोर्गोत्रापत्यम् अण् नि॰।

१ सूर्य्यवंश्ये नृपेबहुषु अणोलुक्।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीनाहिसिद्धयः” रघुः। इक्ष्वाकोरयं जनपदः। ऐक्ष्वाक

२ तद्रा-जके जनपदे च बहुषु लुक्। तत्र भवः कोपधत्वातण्ऐक्ष्वाक तज्जनपदभवे बहुषु लुक्। क्वचिन्न लुक्।
“ऐ-क्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः” इतिमुरारिः।
“ऐक्ष्वाक पुरुषव्याघ्रमतिमानुषविक्रमम्” भा॰शा॰

२९ अ॰।
“त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीति-पूर्व्वकम् भा॰ अनु॰

३ अ॰। अत्र ऐक्ष्वाकुरितिपाठस्तु[Page1546-b+ 38] आर्षत्वात् साधुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक¦ mfn. (-कः-की-कं) Of the family of IKSHWAKU. E. ईक्ष्वाकु, and अञ् affix, the final rejected.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक [aikṣvāka], a. [इक्ष्वाकु-अण्] Belonging to Ikṣvāku.

कः, कुः A descendant of Ikṣvāku; सत्यमैक्ष्वाकः खल्वसि U.5.

The country ruled by the Aikṣvākus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक mf( ई). a son or descendant of इक्ष्वाकुS3Br. xiii MBh. R. Ragh. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aikṣvāka, ‘descendant of Ikṣvāku,’ is the patronymic borne by Purukutsa in the Śatapatha Brāhmaṇa.[१] Another Aikṣvāka is Vārṣṇi, a teacher mentioned in the Jaiminīya Upaniṣad Brāhmaṇa.[२] A king Hariścandra Vaidhasa Aikṣvāka is known to the Aitareya Brāhmaṇa,[३] and Tryaruṇa is an Aikṣvāka in the Pañcaviṃśa Brāhmaṇa.[४]

Aikṣvāka. For ‘Vārṣṇi’ read ‘Vārṣṇa.’
==Foot Notes==

  1. xiii. 5, 4, 5.
  2. i. 5, 4.
  3. vii. 13, 16.
  4. xiii. 3, 12.
"https://sa.wiktionary.org/w/index.php?title=ऐक्ष्वाक&oldid=494079" इत्यस्माद् प्रतिप्राप्तम्