यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रम्, क्ली, (इन्द्रो देवता यस्य । इन्द्र + अण् ।) ज्येष्ठा- नक्षत्रम् । इति जटाधरः ॥ मूलविशेषः । वन आदा इति भाषा । तत्पर्य्यायः । वनार्द्रका २ वनजा ३ अरण्यजार्द्रका ४ । अस्य गुणाः । कटु- त्वम् । अम्लत्वम् । रुचिबलाग्निकारित्वञ्च । इति राजनिर्घण्टः ॥ (इन्द्रस्य इदम् ।) इन्द्रसम्बन्धिनि त्रि । (यथा मनुः ५ । ९३ । “न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥ “ऐन्द्रंस्थानं राज्याभिषेकाख्यं आधिपत्यकारणम्” इति तट्टीकायां कुल्लूकभट्टः ॥ तथा रघुः २ । ५० । “महीतलस्पर्शनमात्रभिन्न- मृद्धं हि राज्यं पदमैन्द्रमाहुः” ॥ “ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्” ॥ इति वाभटे सूत्रे । ५ अ ॥) (इन्द्रस्यापत्यं पुमान् ।) बालिवानरे (अर्ज्जुने जयन्ते च पुं ॥ जलविशेषः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र¦ त्रि॰ इन्द्रोदेवताऽस्य अण्। इन्द्रदेवताके

१ हविरादौ
“ऐन्द्रं दधि ऐन्द्रं पयः” श्रुतिः।

२ ऋग्विशेषे स्त्री।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः। सा च ऋक्
“कदाचन स्तरीरसीत्यादि”।

३ तद्देवताके ज्येष्ठा-नक्षत्रे न॰
“ऐन्द्रे गुरुः शशी चैव प्राजापत्येरविस्तथा” प्रा॰ त॰ पुरा॰। तस्येदम् अण्।

४ इन्द्र-सम्बन्धिनि त्रि॰
“ऋद्धं हि राज्यं पदमैन्द्रमाहुः”
“ऐन्द्रं पदं भूमिगतोऽपि भुङ्क्ते” रघुः। ऐन्द्रं स्थान-मुपासीना ब्रह्मभूता हि ते सदा”
“ऐन्द्रस्थानमभिप्रेप्-सुर्य्यशश्चाक्षयमव्यवम्” मनुः।

५ तच्छक्तिरूपदेवीमूर्त्ति-भेदे स्त्री ङीप्।
“ऐन्द्रीतमसुरेश्वरम्” देवीमा॰ तन्त्रोक्तेभूतशुद्ध्यङ्के

६ धारणाभेदे
“ऐन्द्र्या धारणया देहंस्थिरीकृत्येति भूतशुद्धौ” रघु॰। तत्र भवः अण्।

७ अर्ज्जुने

८ वालिवासरे च पु॰ तयोस्तत उत्पत्तिमत्त्वात्। [Page1547-b+ 38] अपत्ये तु इञ्। ऐन्द्रिरित्येव

९ वनार्द्रके न॰ राजनि॰।
“ज्यैष्ठे मूले च नक्षत्रे चरेद्यदि वृहस्पतिः। ऐन्द्रः सं-वत्सरः स स्यात् सर्बमूताशिवप्रदः” विष्णुध॰ उक्तेद्वादशवर्षमध्ये

१० संवत्सरभेदे पु॰। तत्फलञ्च
“ज्यैष्ठेजातिकुलश्रेणी श्रेष्ठा नृपाः सर्वधर्म्मज्ञाः। पीड्यन्तेसर्वधान्यानि हित्वा कङ्कुशमीजानि” मल॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र¦ mfn. (-न्द्रः-न्द्रा-न्द्रं) Sacred, or relating to the god INDRA. m. (-न्द्रः)
1. A name of the monkey king BALI.
2. A name of ARJUNA. f. (-न्द्री)
1. The wife of INDRA.
2. The goddess DURGA.
3. Misfortune, misery, (personified.)
4. The name of a plant, a kind of cucumber, (Cucumis madraspatanus.)
5. The constellation Jyesht'ha.
6. The east quarter, of which INDRA is regent. E. इन्द्र, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र [aindra], a. (-न्द्री f.) [इन्द्र-अण्] Belonging or sacred to Indra; ऋद्धं हि राज्यं पदमैन्द्रमाहुः R.2.5;6.27.

न्द्रः N. of Arjuna and of Vāli (who are regarded as sons of इन्द्र).

N. of a Saṁvatsara.

The part of a sacrifice offered to Indra.

न्द्री N. of a Ṛik addressed to Indra; इत्यादिका काचिदैन्द्री समाम्नाता J. N. V.

The east, eastern direction (prescribed over by Indra); अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः Chandr.5.58; Ki.9. 18.

The eighteenth lunar mansion.

The eighth day in the second half of the months of मार्गशीर्ष and पौष.

Indra's energy (personified as his wife Śachī).

Misfortune, misery.

A kind of cucumber.

An epithet of Durgā.

Small cardamom; यष्टयाह्वमैन्द्रीनलि- नानि दूर्वा Charak.

न्द्रम् The eighteenth lunar mansion (ज्येष्ठा).

Wild ginger.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्र mf( ई)n. (fr. इन्द्र) , belonging to or sacred to इन्द्र, coming or proceeding from इन्द्र, similar to इन्द्रAV. TS. VS. S3Br. Mn. etc.

ऐन्द्र m. ( scil. भाग)that part of a sacrifice which is offered to इन्द्रR.

ऐन्द्र m. ( scil. दिश्) इन्द्र's quarter , the east VarBr2S.

ऐन्द्र m. ( scil. तिथि)the eighth day in the second half of the month मार्गशीर्ष

ऐन्द्र m. ( scil. शक्ति) इन्द्र's energy (personified as his wife and sometimes identified with दुर्गा) Ma1rkP. Devi1bhP. etc.

ऐन्द्र m. N. of the lunar mansion ज्येष्ठाL.

ऐन्द्र m. a species of cucumber Bhpr. Car.

ऐन्द्र m. Cardamom L.

ऐन्द्र m. misfortune L.

ऐन्द्र n. the lunar mansion ज्येष्ठाVarBr2S.

ऐन्द्र n. N. of several सामन्s

ऐन्द्र n. of a country in भारतवर्षVP.

ऐन्द्र n. wild ginger L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a division of the day; फलकम्:F1: वा. ६६. ४१.फलकम्:/F the direction. फलकम्:F2: वा. १११. ४०.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aindra : adj.: See Jyeṣṭhā.


_______________________________
*3rd word in left half of page p234_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aindra : adj.: See Jyeṣṭhā.


_______________________________
*3rd word in left half of page p234_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्र&oldid=494096" इत्यस्माद् प्रतिप्राप्तम्