यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रतुरीयः [aindraturīyḥ], The fourth part of a libation to Indra.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रतुरीय/ ऐन्द्र--तुरीय m. ( scil. ग्रह)a libation the fourth part of which belongs to इन्द्रS3Br. iv , 1 , 3 , 14.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रतुरीय&oldid=252607" इत्यस्माद् प्रतिप्राप्तम्