यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रमहिक¦ त्रि॰ इन्द्रमहः प्रयोजनं कारणंफलं वास्यठञ्।

१ ऐन्द्रमहकारणके

२ तत्फलके च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रमहिक mfn. serving for an इन्द्र-महfestival Ka1s3. on Pa1n2. 5-1 , 109.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रमहिक&oldid=252622" इत्यस्माद् प्रतिप्राप्तम्