यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्राग्न¦ त्रि॰ इन्द्राग्नी देवते अस्य अण्। इन्द्राग्निदेवताकेहविरादौ।
“एता ऐन्द्राग्नी द्विरूपा अग्नीषोमीया” यजु॰

२४ ,


“ऐन्द्राग्नः संहितोऽधोरामः”

२९ ,

५८ ।
“ऐन्द्राग्नेन विधानेन” भा॰ अनु॰

६० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्राग्न¦ m. (-ग्नः) A ceremony, &c. addressed to INDRA and AGNI. E. इन्द्र, and अग्नि, with अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्राग्न [aindrāgna], a. Relating to Indra and Agni; so ऐन्द्र- वारुण, ऐन्द्रसौम्य &c. ऐन्द्राग्नेन विधानेन दक्षिणामिति न श्रुतम् Mb.12.6.39.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्राग्न mf( ई)n. sacred or belonging to or coming from इन्द्रand अग्निAV. viii , 5 , 19

ऐन्द्राग्न mf( ई)n. xi , 7 , 6 VS. TS. S3Br. MBh.

ऐन्द्राग्न n. the नक्षत्रविशाखाVarBr2S.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्राग्न&oldid=252654" इत्यस्माद् प्रतिप्राप्तम्