यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रापौष्ण¦ त्रि॰ इन्द्रश्च पूषा च द्वन्द्वे आनड् इन्द्रापूषाणौदेवते अस्य अण् उपधाऽतोलोपः। इन्द्रापूषदेवताकेहविरादौ।
“ऐन्द्रापौष्णं चरुमिति” शत॰ ब्रा॰

४ ,

२ ,

५ ,

५ ।
“अग्नापौष्णः ऐन्द्रापौष्णः” कात्या॰

१५ ,

३ ,

१४ एवम् ऐन्द्रामारुतैन्द्रावार्हस्पत्यादयोऽपि इन्द्रसहित तत्त-देवताके हविरादुअ त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रापौष्ण mfn. belonging to इन्द्रand पूषन्S3Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रापौष्ण&oldid=252672" इत्यस्माद् प्रतिप्राप्तम्