यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिः, पुं, (इन्द्रस्यापत्यं पुमान् । इन्द्र + इञ् ।) जयन्तनामा इन्द्रपुत्त्रः । काकः । इति मेदिनी ॥ (“ऐन्द्रिः किल नखैस्तस्याः विददार स्तनौ द्विजः” । इति रघुवंशे । १२ । २२ ॥) बालिनामवानराजः । इति त्रिकाण्डशेषः ॥ अर्ज्जुनः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रि¦ पु॰ इन्द्रस्यापत्यम् इञ्।

१ जयन्ते

२ अर्ज्जुने

३ वाहि-वानरे

४ काके च” मेदिनिः। तत्र काके।
“ऐन्द्रिः किल[Page1548-a+ 38] नस्वैस्तस्याः” रघुः। जयन्ते
“कामस्तु कमलेक्षणः। ऐन्द्रिमभ्यर्द्दयामास वाणैराशीविषोपमैः” हरिवं॰

१३

२ अ॰ अर्ज्जुने
“सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चका-रैन्द्रिरवारणीयम्” भा॰ वि॰

६६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रि¦ m. (-न्द्रिः)
1. The patronymick of JAYANTA the son of INDRA.
2. A name of the monkey BALI.
3. A name of ARJUNA.
4. A crow. E. इन्द्र, इञ् patronymick aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिः [aindriḥ], [इन्द्रस्यापत्यं-इञ्]

N. of Jayanta, Arjuna, or Vāli, the monkey-chief.

A crow; ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः R.12.22.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रि m. a descendant of इन्द्र

ऐन्द्रि m. N. of जयन्तHariv.

ऐन्द्रि m. of अर्जुनMBh.

ऐन्द्रि m. of the monkey-king वालिन्L.

ऐन्द्रि m. a crow Ragh. xii , 22.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रि&oldid=494101" इत्यस्माद् प्रतिप्राप्तम्