यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिय¦ त्रि॰ इन्द्रियेण प्रकाश्यते अण्।

१ इन्द्रियप्रकाश्येप्रत्यक्षात्मके ज्ञानभेदे तस्येदम् अण्।

२ इन्द्रियसंबन्धिनित्रि॰
“चतुर्थस्त्वैन्द्रियः सर्गः” भा॰

३ ,

१० ,

१६ । स सर्गः
“मनसश्चेन्द्रियाणाञ्चेति” भाग॰

३ ,

१५ ,

२६ , उक्तः। सच तैजसएव
“तैजसानीन्द्रियाण्येव” भा॰

३ ,

२५ ,

३१ ,उक्तेः। इन्द्रियमेव स्वार्थेऽण्।

३ इन्द्रिये न॰।
“वैका-रिकं तामसमैन्द्रियं सृजे” भाग॰

५ ,

२४ ,

१७ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिय [aindriya] यक [yaka], यक a. [इन्द्रिय-अण्, वुञ् वा]

Belonging to the senses, sensual. यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा Bhāg.7.2.48. मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् Mb.12. 93.16.

Present, perceptible to the senses. -यम् The world of the senses.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिय mfn. (fr. इन्द्रिय) , relating to the senses , sensual BhP. Comm. on Nya1yad.

ऐन्द्रिय n. sensual pleasure , world of senses BhP.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिय पु.
एक इष्टि का नाम अथवा ‘दातृ’ या पुनर्दातृ इन्द्र को दी जाने वाली आहुति, आश्व.श्रौ.सू. 2.1०.15; 2.11.5; द्रष्टव्य - श्रौ.को. (अं) I.ii.588. आश्व.श्रौ.सू. में ऐन्द्रिय शब्द नहीं आया है, किन्तु श्रौ.को. ऐन्द्रिय यज्ञ के रूप में इसका ग्रहण करता है।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रिय&oldid=494102" इत्यस्माद् प्रतिप्राप्तम्