यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियेधी [aindriyēdhī], a. Thinking only of sensual pleasures. मत्प्राप्तये$जेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रियेधियः Bhāg. 5.18.22.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियेधी/ ऐन्द्रिये-धी mfn. one whose mind is fixed upon sensual pleasure only BhP. v , 18 , 22.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रियेधी&oldid=252729" इत्यस्माद् प्रतिप्राप्तम्