यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्धन [aindhana], a. (-नी f.) [इन्धन-अण्] Consisting of fuel. produced from fuel (fire); Mb.3. -नः N. of the sun.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्धन mfn. (fr. इन्धन) , produced from fuel (as fire) MBh. iii , 149.

"https://sa.wiktionary.org/w/index.php?title=ऐन्धन&oldid=494105" इत्यस्माद् प्रतिप्राप्तम्