यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभावत¦ पु॰ इभावतोऽपत्यम् अण्। ऋषिभेदे प्रतोदर्शे।
“तद्धैतत् पपच्छुः सुप्ताः शार्ञ्जयः प्रतीदर्शमैभावतम्” शत॰ ब्रा॰

२ ,

८ ,

२१

३ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभावत m. a descendant of इभावत्, N. of प्रतीदर्शS3Br. xii.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aibhāvata, ‘descendant of Ibhāvant,’ is the patronymic of Pratīdarśa.[१]

  1. Satapatha Brāhmaṇa, xii. 8, 2, 3.
"https://sa.wiktionary.org/w/index.php?title=ऐभावत&oldid=473046" इत्यस्माद् प्रतिप्राप्तम्