यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावतः, पुं, (इरा जलानि विद्यतेऽस्मिन् । मतुप् । इरावान् समुद्रः । तत्र भवः इति । इरावत् + अण् । समुद्रमथनोत्थितत्वादस्य तथात्वम् । यद्वा इरा- वत्या विद्युत अयं तस्येदमित्यण् ४ । ३ । १२० ।) इन्द्रहस्ती । स तु शुक्लवर्णः चतुर्द्दन्तः समुद्र- मथनोत्थितः पूर्ब्बदिग्गजश्च । तत्पर्य्यायः । अभ्र- मातङ्गः २ ऐरावणः ३ अभ्रमुवल्लभः ४ । इत्य- मरः ॥ श्वेतहस्ती ५ चतुर्द्दन्तः ६ मल्लनागः ७ इन्द्रकुञ्जरः ८ हस्तिमल्लः ९ सदादानः १० । इति जटाधरः ॥ सुदामा ११ श्वेतकुञ्जरः १२ गजाग्रणीः १३ नागमल्लः १४ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ३ । २२ ॥ (“ऐरावतास्फालनकर्कशेन” । “प्रावृषेण्यं पयोवाहं विद्युदैरावताविव” । इति रघौ । १ । ३६ ॥) नागरङ्गः । लकुचवृक्षः । नागभेदः । इति मेदिनी ॥ (“ऐरावतं दन्तशठमम्लं शोणितपित्तकृत्” । इति सूत्रे । ४६ अः । सुश्रुतेनोक्तम् ॥) (इरावत्या नद्याः सन्निकृष्टो देशः । इरावती + अण् । यथा, महा- भारते ३ । १६२ । ३३ । “बभूव परमाश्वानामैरावतपथे यथा” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावतः [airāvatḥ], [इरा आपः तद्वान् इरावान् समुद्रः तस्मादुत्पन्नः अण्]

N. of the elephant of Indra. ऐरावतं गजेन्द्राणाम् Bg. 1.27.

An excellent elephant; a species of elephant; ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् Rām.2.7.23.

One of the chiefs of the Nāgas or serpent-race (inhabiting Pātāla); अहमैरावत ज्येष्ठभ्रातृभ्यो$करवं नमः Mb.1.3.139.

The elephant presiding over the east.

A kind of rainbow.

A kind of lightning; (said to be n. also in these two senses).

The orange tree.

तम् A vast and waterless region.

(pl.) N. of a Varṣa.

N. of the northern path of the moon.

A kind of cloud; 'मेघस्योपरि मेघो यः स ऐरावत उच्यते' इति दक्षिणावर्तः (Commentator of मेघदूत).

ती The female of Indra's elephant.

Lightning.

N. of a plant (वटपत्री)

N. of river Rāvi in the Panjab (= इरावती).

N. of a particular portion of the moon's path.

"https://sa.wiktionary.org/w/index.php?title=ऐरावतः&oldid=252793" इत्यस्माद् प्रतिप्राप्तम्