यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावतम्, क्ली, (इरा जलानि सन्त्यस्मिन् । इरा + मतुप् । इरावान् मेघः । तत्र भवः । इत्यण् । जल- वति मेघे सूर्य्यकरपतनादस्योत्पत्तेस्तथात्वम् ॥) इन्द्रस्य ऋजुदीर्घधनुः । इति मेदिनी ॥ रामधनुक् इति भाषा ॥

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the उत्तरस्थानम्; has three roads or वीथिस्। वा. ६६. ४७-48.

"https://sa.wiktionary.org/w/index.php?title=ऐरावतम्&oldid=427034" इत्यस्माद् प्रतिप्राप्तम्