यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलः, पुं, (इलाया अपत्यं पुमान् । इला + अण् ।) इलापुत्त्रः । स तु चन्द्रवंशीयो राजा पुरूरवाः । इति हेमचन्द्रः ॥ (यथा महाभारते । १ । ७५ । १७ । “पुरूरवास्ततो विद्वानिलायां समपद्यत । सावै तस्याभवन्माता पिता चैवेति नः श्रुतम्” ॥ “षट् सुता जज्ञिरेऽथैलादायुर्द्धीमानमावसुः” ॥ २४ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐल¦ पु॰ इलाया अपत्यम् शिवा॰ अण्।

१ बुधपुत्रे पुरूरवसि।
“सोमपुत्राद्बुधाद्राजंस्तस्यां जज्ञे पुरूरवाः। जनयित्वासुतं सा तमिला सुद्युम्नतां गता” हरिवं॰

१७

८ अ॰इडाशब्दे विवृतिः।
“षट्सुता जज्ञिरे चैलादायुर्धी-मानमावसुः। दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा॰ आ॰

७५ अ॰। इला पृथ्{??} तर्स्या भवः।

२ भौमे[Page1549-a+ 38] मङ्गले। इलानामन्नानां समूहः अण्।

३ अन्नसमूहे न॰। इलायाः पृथिव्याइदम् अण्।

४ पृथिवीजाते अन्ने च।
“ये पथां पथि रक्षस ऐलबृदा आयुर्युधः” यजु॰

१६ ,

६० ,ऐलमन्नसमूहमन्नं वा बिभ्रति ऐलभृतः परोक्षवृत्त्या भत-कारयोर्बदकारौ। डलयोरैक्यात् ऐडशब्दोऽप्य्क्नार्थेषु

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐल¦ m. (-लः) The name of a king, also PURURAVA. E. इला the wife of BUDD'HA, अण् patronymick affix; the son of ILA.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलः [ailḥ], [इलाया अपत्यं अण्]

N. of Purūravas (son of Ilā and Budha).

The planet Mars.

लम् Food, a quantity of food.

A particular number.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐल m. (fr. इला= इडा) , a descendant of इला, N. of पुरूरवस्(See. 1. ऐड) Hariv. MBh.

ऐल m. N. of the planet Mars T.

ऐल m. pl. the descendants or family of पुरूरवस्MBh. xiii

ऐल n. plenty or abundance of food or refreshment

ऐल n. a particular number( Buddh. )

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aila : m.: Name of a class of Kṣatriyas.

To show that the lustre and strength of illustrious Kṣatriyas was pacified by Brāhmaṇas, it was pointed out by Bhīṣma that Bharadvāja defeated Vaitahavyas and Ailas (bharadvājo vaitahavyān ailāṁś ca) 13. 34. 16. [See the next].


_______________________________
*1st word in right half of page p642_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aila : m.: Name of a class of Kṣatriyas.

To show that the lustre and strength of illustrious Kṣatriyas was pacified by Brāhmaṇas, it was pointed out by Bhīṣma that Bharadvāja defeated Vaitahavyas and Ailas (bharadvājo vaitahavyān ailāṁś ca) 13. 34. 16. [See the next].


_______________________________
*1st word in right half of page p642_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऐल&oldid=494113" इत्यस्माद् प्रतिप्राप्तम्