यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलः, पुं, (इलाया अपत्यं पुमान् । इला + अण् ।) इलापुत्त्रः । स तु चन्द्रवंशीयो राजा पुरूरवाः । इति हेमचन्द्रः ॥ (यथा महाभारते । १ । ७५ । १७ । “पुरूरवास्ततो विद्वानिलायां समपद्यत । सावै तस्याभवन्माता पिता चैवेति नः श्रुतम्” ॥ “षट् सुता जज्ञिरेऽथैलादायुर्द्धीमानमावसुः” ॥ २४ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐलः [ailḥ], [इलाया अपत्यं अण्]

N. of Purūravas (son of Ilā and Budha).

The planet Mars.

लम् Food, a quantity of food.

A particular number.

"https://sa.wiktionary.org/w/index.php?title=ऐलः&oldid=252823" इत्यस्माद् प्रतिप्राप्तम्