सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

फलकम्:ml-noun

  1. प्रतापम्
  2. श्रीत्वम् धनिकता

अनुवादाः सम्पाद्यताम्

आम्गलम्:

  1. bonanza
  2. opulence
  3. prosperity
  4. wealth

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्यम् [aiśvaryam], [ईश्वर-ष्यञ्]

Supremacy, sovereignty; एकैश्वर्यस्थितो$पि M.1.1; निशाचर˚.

Might, power, sway.

Dominion.

Affluence, wealth, greatness; ˚मत्तेषु Ś.5.18.

Super-human power.

The divine faculties of omnipotence, omnipresence &c. cf. अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥

Pervasion, comprehensiveness; एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः । ऐश्वर्येण तु सर्वत्र स्थितो$पि पटहादिषु Mb.12.184.4.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--eightfold: अणिमा and others; of kings in त्रेतायुग; they are अनिमा, लघिमा, महिमा, प्राप्ति, प्राका- म्यम्, ईशीत्वम्, वशीत्वम्, and कामावसायिता (गरिमा); from these come three other kinds of ऐश्वर्य:--सावद्यम्, निरव्द्यम् and सूक्ष्मम्। Br. II. २७. १२७; M. १४२. ६८; वा. १३. 2-6; १०२. ९७; ५४. ५२.

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर्यम्&oldid=461743" इत्यस्माद् प्रतिप्राप्तम्