यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य्यम्, क्ली, (ईश्वरस्य भावः । ईश्वर + ष्यञ् ।) ईश्वरधर्म्मः । तत्पर्य्यायः । विभूतिः २ भूतिः ३ । स चाष्टविधो यथा । अणिमा १ लघिमा २ प्राप्तिः ३ प्राकाम्यम् ४ महिमा ५ ईशित्वम् ६ वशित्वम् ७ कामावशायिता ८ । इत्यमरः ॥ (“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना” ॥ इति पुराणम् । “ऐश्वर्य्यमपि बुद्धिधर्म्मः यतो- ऽणिमादिप्रादुर्भावः” । इति वाचस्पतिमिश्रः । सम्पत्तिः । प्रभुत्वम् । नियन्तृत्वम् । यथा रघुवंशे । १२ । ६९ ॥ “तस्मै निशाचरैश्वर्य्यं प्रतिशुश्राव राघवः” ॥) इति ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य्य¦ न॰ ईश्वरस्य भावः ष्यञ्।

१ प्रभुत्वे
“तस्मै निशाच-रैश्वर्य्यं प्रतिशुश्राव राघवः” रघु॰। इच्छानभिघातात्मके

२ ईश्वरधर्मे

३ अणिमादौ च
“ऐश्वर्य्यश्य समग्रस्य वीर्य्यस्य{??}शसः श्रियः” इति पुरा॰। ऐश्वर्य्यञ्च द्विविधं नित्यंनित्येश्वरानुध्यानमन्यं योगजं वा तत्र नित्यैश्वर्य्यर्मश्वरस्य[Page1549-b+ 38] स्वाभाविकम्
“स्वाम्यं यस्य निजं जगत्सु” आत्मत॰। योगजञ्चबुद्धेः सात्विकगुणभेदः यथोक्तम्
“अध्यवसायो बुद्धिर्धर्म्मो-ज्ञानं विराग ऐश्वर्य्यम्। सात्विकमेतद्रूपम् तामसमस्माद्वि-पर्य्यस्तम्” सां॰ का॰। व्याख्यातञ्चेदं वाचस्पतिना
“ऐश्वर्य्य-मपि बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावः। तत्राणिमा अ-णुभावः यतः शिलामपि प्रविशति। लघिमा लघुभावः यतःसूर्य्यमरीचिमालम्ब्य सूर्य्यलोकं याति। महिमा महतो-भावः यतोमहान् संभवति। प्राप्तिरङ्गुल्यग्रेण स्पृशतिचन्द्रम्। प्राकाम्यमिच्छानभिघातो यतोभूमावुन्मज्जतिनिमज्जति यथोदके। वशित्वं भूतभौतिकं वशीभवत्य-स्यावश्यम्। ईशिचं भूतभौतिकानां प्रभवस्थितिमीष्टेयच्च कामावसायित्वं सत्यसङ्कल्पता यथास्य सङ्कल्पो भवतिभूतेषु तथैव भूतानि भवन्ति। अन्येषां निश्चया निश्चेतव्य-मनुविधीयन्ते योगिनस्तु निश्चेतव्याः पदार्था निश्चयमितिचत्वारः स त्विका बुद्धिधर्म्मा”। ( पातञ्जलसूत्रभाष्यविवरणेषु कारणफलसहितं तस्यस्वरूपादिकं दर्शितं यथा।
“कायाकाशयोः सम्बन्धसं-यमाल्लघुतूलसमापत्तेश्चाकाशगमनम्”

४१ सू॰।
“यत्र कायस्तत्राकाशं तस्यावकाशदानात् कायस्य तेनसम्बन्धप्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषुतूलादिष्वापरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघुर्भवति लघुत्वाच्च जले पादाभ्यां विहरति ततस्तूर्णनाभितन्तुमात्रे विहृय रश्मिषु विहरति ततो यथेष्टमाकाश-गतिरस्य भवतीति” भा॰

४१ ।
“कायाकाशसम्बन्धसंयमाद्वा लघुनि वा तूलादौ कृत-संयमात्समापत्तिं चेतसस्तत्समलघुतां लब्ध्वेति सिद्धि-क्रममाह जल इति” वि॰

४१ ।
“बहिरकल्पिता वृत्तिर्म्महाविदेहा ततः प्रकाशावरणक्षय” सू॰
“शरीराद्बहिर्मनसोवृत्तिलाभोविदेहा नाम धारणा सायदि शरीरप्रतिष्ठस्य मनसोबहिर्वृत्तिमात्रेण मवति साकल्पितेत्युच्यते या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसोबहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयतृ-कल्पितां महाविदेहामिति यया परशरीराण्याविशन्तियोगिनः ततश्च धारणातः प्रकाशात्मनोबुद्धिसत्वस्य य-दावरणं क्लेशकर्म्मविपाकत्रयं रजस्तमोमूलं तस्य चक्षयोभवति” भा॰

४२ ।
“अपरमपि परशरीरावेशहेतुसंयमं क्लेशकर्म्मविपाक-क्षयहेतुं विदेहामाह शरीरादिति। अकल्पिताया[Page1550-a+ 38] महाविदेहाया य उपायस्तत् प्रदर्शनाय कल्पितां विदेहा-माह सा यदीति। वृत्तिमात्रं कल्पनाज्ञानमात्रं तेनमहाविदेहामाह या त्विति। उपायोपेयते कल्पिता-कल्पितयोराह तत्रेति। किं परशरीरावेशमात्रमितीनेत्याह ततश्चेति। ततोधारणातो महाविदेहायै मनसिप्रवृत्ते सिद्धे क्लेशश्च कर्म्म च ताभ्यां विपाकत्रयं जात्यायु-र्भोगाः तदेतद्रजस्तमोभूल विगलितरजस्तमसः सत्वमात्रात्विबेकख्यातिमात्रसमुत्पादात्तदेतद्विपाकत्रयं रजस्तमोभूल-तया तदात्मकं सद्वुद्धिसत्वमावृणोति तत्क्षयाच्च निरावरणंयोगिचित्तं यथेच्छं विहरति जानाति” वि॰
“स्थूलस्वरूप-सूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः” मू॰

४३ ।
“तत्र पार्थि-वाद्याः शब्दादयोविशेषाः सहकारादिभिर्धर्म्मैः स्थूलशन्देनपरिभाषिता एतद्भूतानां प्रथमं रूपं द्वितीयं रूपं स्वसा-मान्यं मूर्त्तिर्भूमिः स्नेहोजलं वह्निरुष्णता वायुः प्रणामीसर्व्वतीगतिराकाशैत्येतत् स्वरूपशब्देनीच्यते अस्य सामा-न्यस्य शब्दादयोविशेषाः तथाचोक्तम्
“एकजातिसम-न्वितानामेषां धर्म्ममात्रव्यावृत्तिरिति” सामान्यविशेषस-मुदयोऽत्र द्रष्टव्यः। द्विष्ठोहि समूहः प्रत्यस्तमितभेदाव-यवानुगतः शरीरं वृक्षोयूथं वनमिति शब्देनोपात्तभेदा-वयवानुगतः समूह उभये देवमनुष्याः समृहस्य देवा एको-भागो मनुष्या द्वितीयोभागस्ताभ्यामेवाभिधीयते समूहः। स च भेदाभेदविवक्षित आम्राणां वनं ब्राह्मणानां सङ्घ
“आम्रवनब्राह्मणसंघ” इति स पुनर्द्विविधोयुतसिद्धावयवोऽयुतसिद्धावयवश्चयुतसिद्धावयवः समूहोवनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातःशरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतःममूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। अथकिमेषां सूक्ष्मरूपं? तन्मात्रं भूतकारणं तस्यैकोऽवयवःपरमाणुसामान्यविशेषात्मा अयुतसिद्वावयवभेदानुगतः समु-दाय इत्येवं सर्व्वतन्मात्राणि एतत् तृतीयम्। अथ भूता-नां चतुर्थं रूपं ख्यातिक्रियास्थितिशीलगुणाः कार्य्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमरूपमर्थवत्त्वं भोगापवर्गार्थता गुणेष्वन्वयिनी गुणास्तन्मात्रभूतभौ-तिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषुसयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति तत्रपञ्चभूतस्वरूपाणि जित्वा मूतजयी भवति तज्जयाद्वत्सानु-सारिस्थ इव गावोऽस्य सङ्गल्पानुविधायिन्योभूतप्रकृतयोभवन्ति” भा॰। स्थूलञ्च स्वरूपञ्च मूक्ष्मञ्चान्वयश्चार्थं-वत्त्वञ्चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संय-[Page1550-b+ 38] मात्तज्जयः। स्थूलमाह तत्रेति पार्थिवाः पाथसीया-स्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धायथासम्भवं विशेषाः षड्जगान्धारादयः शीतोष्णादयोनीलपीतादयः कषायमधुरादयः सौरभादयश्च, एते हिनामरूपप्रयोजनैः परस्परतोमिद्यन्तैति विशेषाः एतेषांपञ्च पृथिव्यां, गन्धवर्ज्जञ्चत्वारोऽप्सु, गन्धरसवर्जं त्रयस्तेज-सि, गन्धरसरूपवर्जं द्वौ नभस्वति, शब्दएवाकाशे। तत्र तईदृशा विशेषाः सहकारादिभिर्घर्म्मैः स्थूलशब्देनपरिभाषिताः शास्त्रे तत्रापि पार्थिवास्तावद्धर्म्माः।
“आ-कारो गौरवं रौक्षं वरणं स्थैर्य्यमेव च। वृत्तिभेदःक्षमा कार्ष्ण्यं काठिन्यं सर्व्वभोग्यता”। अपां धर्म्माः
“स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्द्दवं गौरवञ्च यत्। शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः”। तैज-साधर्म्माः
“ऊर्द्ध्वभाक् पाचकं दग्धृ पावकंलघु भास्वरम्। प्रध्वंस्योजस्वि वै तेजः पूर्व्वाभ्यां भिन्नलक्षणम्”। वायवीयाधर्म्माः
“तिर्य्यग्यानं पवित्रत्वमाक्षेपो नोदनंबलम्। चलमच्छायता रौक्ष्यं वायौ धर्म्माः पृथग्विधाः”। आकाशीया धर्म्माः
“सर्व्वतो गतिरव्यूहो विष्टम्भश्चेतिच त्रयः। आकाशधर्म्मा व्याख्याता पूर्ब्बधर्म्मविलक्षणाःइति। तत्र आकारप्रभृतयो धर्म्मास्तैः सहेति आकारसामान्यविशेषो गोत्वादि। द्वितीयरूपमाह। द्वितीयंरूपं स्वसामान्यं मूर्त्तिः सांसिद्धिकं काठिन्यं, स्नेहः जलंमृज्जलजपुष्टिर्बलाधानहेतुः। वह्निरुष्णता औदर्य्येशौर्य्येभौमे च सर्व्वत्रैव तेजसि समवेतोष्णतेति सर्व्वञ्चैतद्धर्म्म-धार्म्मणोरभेदविवक्षयाभिधानम्। वायुः प्रणामी वहनशीलः तदाह
“चलनेन तृणादीनां शरीरस्याटनेन च। सर्व्वगं वायुसामान्यं नामित्वमनुमीयते” सर्व्वतो-गतिराकाशः सर्व्वत्र शब्दोपलब्धिदर्शनात् श्रोत्रा-श्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धि-रित्युपपादितमधस्तात् एतत् स्वरूपशब्देनोक्तम्। अ-स्यैव मुर्त्त्यादिसामान्थस्य शब्दादयः षड्जादयः उष्ण-त्वादयः शुक्लचादयः कषायत्वादयः सुरभित्वादयो मू-र्त्त्यादीनां भेदाः सामान्यान्यपि मूर्त्त्यादोनि जम्बीरप-नसामलकफलादीनि रसादिभेदात् परस्परं व्यावर्त्तन्ते तेनै-तेषाम् एते रसादयो विशेषाः तथा चोक्तम्
“एजजाति समन्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्त्ति स्नेहा-दीनां समन्वितानामेषां षड्जादिधर्म्ममात्रव्यावृत्तिरिति। तदेवं सामान्यं मूर्त्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः। [Page1551-a+ 38] ये चाहुः
“सामान्यविशेषाश्रयो द्रव्यमिति” तान् प्रत्याहसामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् येऽपि तदाश्रयोद्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यःनच तदपह्नवे तदाधारो द्रव्यमिति भवति तस्मात्तदेवास्तुद्रव्यं न तु ताभ्यां, तत्समुदायाच्च तदाधारमपरद्रव्यमुपल-भामहे ग्रग्वेभ्यो ग्रावसमुदायादिवच्च तदाधारमपरंपृथग्विधं शिखरं समूहो द्रव्यमित्युक्तम्। तत्र समूहमात्रं द्रव्यमिति म्रमापनुत्तये समूहविशेषीद्रव्यमितिनिर्द्धारयितुं समूहप्रकारानाह। द्विष्ठोहीति यस्मादेवंतस्मान्न समूहमात्रं द्रव्यमित्यर्थः। द्वाभ्यां प्रकाराभ्यांतिष्ठतीति द्विष्ठः। एकं प्रकारमाह। प्रत्यस्तमितेति प्रत्य-स्तमितोभेदो येषामवयवानां ते तथोक्ता प्रत्यस्तमितभेदाअवयवा यस्य स तथोक्तः एतदुक्तं भवति शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वा-चकशब्दाप्रयोगात् समूह एकोऽवगम्यते इतियुतायुतसिद्धावयवत्वेन चेतनाचेतनत्वेनचोदाहरणचतुष्टयम्। युतायुत-सिद्धावयवत्वञ्चाग्रे वक्ष्यते। द्वितीयं प्रकारमाह। शब्दे-नोपात्तभेदावयवानुगतः समूहः उभये देवमनुष्या इतिदेवमनुष्याः इति हि शब्देनोभयशब्दवाच्यस्य समूहस्यभागौ भिन्नावपात्तौ। ननूभयशब्दात्तावदवयवभेदो नप्रतीयते तत्कथमुपात्त भेदावयवानुगत इत्यतआह। ताभ्यांभागाभ्यामेव समूहोऽभिधीयते उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहोवाच्यः वाक्यस्य वाक्यार्थवाचकत्वा-दिति भावः। पुनर्द्वैविध्य माह स चेति। भेदेन चाभेदेनच विवक्षितमाह। आम्राणां वनं ब्राह्मणानां समूहःइति। भेदएव षष्ठीश्रुतेः। यथा गर्गाणां गौरिति। अभेदविवक्षितमाह। आम्रवनम्। आम्राश्च ते वनञ्चेति समूहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः। विधान्तरमाह। स पुनर्द्बिविधः युतसिद्धावयवः समूहःयुतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य सतथोक्तः यूथं वनमिति सान्तराला हि तदवयवा वृक्षाश्चगावश्चायुतसिद्धावयवश्च समूहो वृक्षोगौः परमाणुरितिनिरन्तराह तदवयवाः सामान्यविशेषा वा सास्रादयोवेति। तदेतेषु समूहेषु द्रव्यभूत समूहं निर्धारयति अयुतसिद्धेतितदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति एतत्-स्वरूपमित्युक्तमिति। तृतीयं रूपं विवक्षुः पृच्छतिअथेति। उत्तरमाह। तन्मात्रमिति। तस्यैकोऽवयवःपरिणामभेदः परमाणुसामान्यं मूर्त्तिः। शब्दादयोविशेषाः[Page1551-b+ 38] तदात्मानः अयुतसिद्धा निरान्तरायेऽवयवाः सामान्यविशे-षास्तद्भेदेष्वनुगतः समुदायः यथा च परमाणुः सूक्ष्मंरूपम् एवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति उपसंह-रति एतदिति। अथ भूतानां चतुर्यं रूपं ख्यातिक्रियास्थितिशीलागुणाः कार्य्यस्वभावमनुपतितुमनुगन्तुं शीलंयेषां ते तथोक्ताः अतएपान्वयशब्देनोक्ताः। अथैषां पञ्चमंरूपसर्थवत्त्वं विवृणोति भोगेति। नन्वेवमपि सन्तु-गुणा अर्थवन्तस्तत्कार्य्याणां तु कुतोऽर्थवत्त्वमित्यत आह। गुणा इति। भौतिका गोघटादयः। तदेवं संयमविषयमुक्त्वा स यमं तत् फलञ्चाह तेष्विति। भूतप्रकृतयो-भूतस्वभावाः”

४३ वि॰॥
“ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्म्माऽनभिघातश्च” सू॰
“तत्राऽणिमा भवत्यणुः। लघिमा लघुर्भषति। महिमामहान् भवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः भूमावुन्मज्जति मज्जति यथोदके। वशित्वं भूतभौतिकेषु वशीभवत्यस्यावश्यमथान्येषाम् ईशित्वंतेषां प्रभवाप्ययव्यूहानामीष्टे यच्च कामावसायित्वं सत्यसङ्कल्पता यथासङ्कल्पस्तथाभूतप्रकृतीनामवस्थानम्। न चशक्तोऽपि पदार्थविपर्य्यासं करोति, कस्मात् अन्यस्य यथाकामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एता-न्यष्टावैश्वर्य्याणि। कायसम्पद्वक्ष्यमाणा तद्वर्म्मानभिघातश्चपृथ्वी मूर्त्त्या न निरुणद्धि योगिनः, शरीरादिक्रियाः शिला-मप्यनुविशतीति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो-दहति न वायुः प्रणामी वहत्यनावरणात्मकेऽप्याकाशेभवत्यावृतकायः सिद्धानामप्यदृश्योभवति” भा॰।
“सङ्कल्पानुविधाने मूतानां किं योगिनः सिध्यतीत्यत आह
“स्थूलसंयमविजयाच्चतस्रः सिद्धयो भवन्तीत्याह। तत्राणिमा

१ महानपि भवत्यणुः। लघिमा

२ महानपिलघुर्भूत्वेषीकातूल इवाकाशे विहरति।

३ महिमाऽ-ल्पोऽपि नागनगगगनपरिमाणो भवति। पाप्तिः

४ सर्वे-भावाः सन्निहिता भवन्ति योगिनस्तद्यथा भूमिष्ठ एवा-द्भुल्यग्रेण स्पृशति चन्द्रमसम्। स्वरूपसंयमविजयात्सिद्धिमाह। प्राकाम्यमिच्छानभिघातो

५ नास्य रूपं भूतस्वरूपैर्मूर्त्त्यादिभिरभिहत्यते भूनावुन्मज्जति मज्जति च यथो-दके। सूक्ष्मविषयसंयमजयात् सिद्धिमाह वशित्व” भू-तानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशीस्वतन्त्रीभवति

६ । तेषां त्ववश्यं तत्कारणतन्मात्र-पृथिव्यादिपरमाणुवशीकारात्तत्कार्य्य वशीकारस्तेन यानि[Page1552-a+ 38] यथावस्थापयति तानि तथावतिष्ठन्ते इत्यर्थः। अन्वय-विषयसंयमजयात् सिद्धिमाह ईशितृत्वं

७ तेषां भूतभौ-तिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश्चा-पायोविनाशो यश्च व्यूहो यथावदवस्थारूपः तेषामीष्टे। अर्थवत्त्वसंयमात् सिद्धिमाह। यच्च कामावसायित्वं

८ सत्य-सङ्कल्पता विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतयासङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते। विषमप्यमृत-कार्य्ये सङ्कल्प्य भोजयन् जीवयतीति। स्यादेतद् यथाशक्तिविपर्य्यासङ्करोत्येवं पदार्थविपर्य्यासमपि कस्मान्न क-रोति तथाच चन्द्रमसमादित्यं कुर्य्यात् कुहूञ्च सिनीवाली-मित्यत आह न च शक्तोऽपीति। न खल्वेते यत्रकामाव-सायिनस्तत्र तत्रभवतः परमेश्वरस्याज्ञामतिक्रमितुमुत्स-हन्ते। वस्तुपदार्थानां जातिदेशकालावस्थाभेदेनानियतस्व-भावा इति युज्यते तासु तदिच्छानुविधानमिति। एतान्यष्टावैश्वर्य्याणि तद्धर्म्मानभिघात इति अणिमादिप्रादुर्भाव इत्यनेनैव तद्धर्म्मानभिघातसिद्धौ पुनरुपादानंकायसिद्धिवत् एतत् सूत्रोपनिबद्धसकलविषयसंयमफल-वत्त्वज्ञापनाय। सुगममन्यत्”॥

४४ वि॰। ( वेदान्तिमते नित्यैश्वर्य्यमीश्वरस्यैव योगिनान्तु ऐश्वर्य्यंतदधीनमित्यतोन जगत्सर्ज्जने तेषां शक्तिः। यथोक्तंशारीरकसूत्रभाष्येषु(
“जगद्व्यापारवजं प्रकरणादसन्निहितत्वाच्च” सू॰।
“येसगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्नुएषां निरवग्रहमैश्वर्थ्यं? भवत्याहोस्वित् सावग्रहमितिसंशयः। किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्य्यं भवितुम-र्हति
“आप्नोति स्वाराज्यम्”
“सर्व्वेऽस्मै देवाबलिमावहन्ति”
“तेषां सर्व्वेषु लोकेषु कामचारोभवतीत्यादि” श्रुतिभ्यः। इत्येवं प्राप्ते पठति जगद्व्यापारवर्जमिति। जगदुत्-पत्त्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्य्यंमुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यैवेश्वरस्य। कुतः? तस्य तत्र प्रकृतत्वादसन्निहितत्वाच्चेतरेषाम्। परएवहीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्-पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च तदन्वेषणविजि-ज्ञासनपूर्ब्बकमितरेषामादिमदैश्वर्य्यं श्रूयते तेनास-न्निहितास्ते जगद्व्यापारे। समनस्कत्वादेव चैषामनैकमत्ये कस्य चित् स्थित्यभिप्रायः कस्यचित्संहाराभिपायइत्येवं विरोधोऽपि कदाचित् स्यात्। अथ कस्यचित्सङ्क-ल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत। ततः पर-[Page1552-b+ 35] मेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य्य¦ n. (-र्य्यं)
1. Super-human power, the divine faculties of omni- presence, omnipotence, invisibility, &c.
2. Supremacy, dominion, away, power, might. E. ईश्वर a master, a deity, ष्यञ् aff.

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर्य्य&oldid=252930" इत्यस्माद् प्रतिप्राप्तम्