यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमः, [स्] व्य, (अस्मिन् वत्सरे इति । “सद्यःपरु- त्परार्य्यैषमः” ५ । ३ । २२ । इति इदम इश् सम- सन्प्रत्ययश्च संवत्सरे निपात्यते ।) वर्त्तमानवत्सरः । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्¦ अव्य॰ अस्मिन् वत्सरे नि॰। वर्त्तमानवत्सरे। ततःभवार्थेट्युल् तुट्च। ऐषमस्तन तद्भवे स्त्रियां ङीप्। पक्षेत्यप्। ऐषमस्त्य तत्रार्थे त्रि॰ स्त्रियां टाप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्¦ ind. The present year. E. इदम् this, समसण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस् [aiṣamas], [Vārt. on P.V.3.22.] ind. During this year, in the present year.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस् ind. ( Pa1n2. 5-3 , 22 ) in this year , in the present year S3Br. iii.

"https://sa.wiktionary.org/w/index.php?title=ऐषमस्&oldid=252936" इत्यस्माद् प्रतिप्राप्तम्