यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओ ओकारः । स तु त्रयोदशस्वरवर्णः । अस्यो- च्चारणस्थानं ओष्ठः कण्ठश्च । (“ओदौतोः कण्ठौ- ष्ठम्” इत्युक्तेः । तथा च शिक्षायामुक्तम् । “ए ऐ तु कण्ठतालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स तु ह्रस्वो न भवति । दीर्घः प्लुतश्च भवति । (प्रत्येकं उदात्तानुदात्तस्वरितभेदैस्त्रिविधोऽपि अनुनासिकाननुनासिकभेदाभ्यां षड्विधः । एतेन द्वादशविध एव निर्णीतः ।) “ओकारं चञ्चलापाङ्गि ! पञ्चदेवमयं सदा । रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरम् ॥ पञ्चप्राणमयं वर्णं नमामि देवमातरम् । एतद्वर्णं महेशानि स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) तस्य लेखनप्रकारो यथा, -- “वामतः कुण्डली भूत्वा दक्षान्मध्ये तु कुञ्चिता । किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः ॥ ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी । शक्तिश्च परमा सैव ध्यानमस्य प्रवक्ष्यते” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, -- “ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः । आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्विजः ॥ उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः । प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमड्गला ॥ त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा । त्रैलोक्यविजया प्रक्षा प्रीतिवीजादिकर्षिणी” ॥ इति तन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमे । “ऐर्यजादिः स्यादोर्निष्ठातन और- निट्” ॥ तेन ओ दी क्षये इत्यस्मात् कृतायां निष्ठायां दीनं दीनवत् इति स्यात् ॥ मातृकान्यासे ऊर्द्ध्वदन्तपङ्क्तौ न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यासमन्त्रो यथा, -- “ओ~ नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमऽधोदन्तपङ्क्तौ” ॥)

ओ, व्य, सम्बोधनम् । आह्वानम् । स्मरणम् । अनु- कम्पा । इति मेदिनी ॥

ओः, पुं, व्रह्मा । इत्येकाक्षरकोषः ॥

ओम्, व्य, (अवति रक्षति इति । “अवतेष्टिलो- पश्च” । १ । १४१ । उणादिः मन् टिलोपश्च । ज्वर- त्वरेत्यूट् ६ । ४ । २० ॥ ततो गुणः ।) प्रणवः । स तु अकारोकारमकारवर्णत्रयात्मकः । तथा च उक्तम् । “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥ (“यथा पर्णं पलाशस्य शङ्कुनैकेन धार्य्यते । तथा जगदिदं सर्व्वमोङ्कारेणैव धार्य्यते” ॥ इति याज्ञवल्क्यः । तथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् निरदुहत् भूर्भुवस्वरिति त्रिधा” ॥ “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मात् माङ्गलिकावुभौ” ॥ इति दुर्गादासः । योगी याज्ञवल्क्यश्च । “सिद्धानाञ्चैव सर्व्वेषां वेदवेदान्तयोस्तथा । अन्येषामपि शास्त्राणां निष्ठाऽथोङ्कार उच्यते ॥ प्रणवाद्या यतो वेदा प्रणवे पर्य्यवस्थिताः । वाङ्मयं प्रणवः सर्व्वं तस्मात् प्रणवमभ्यसेत्” ॥) अनुमतिः । इति विश्वः ॥ उपक्रमः । अङ्गीकारः । (यथा, भागवते ११ । ४ । १५ । “ओमित्यादेशमास्थाय नत्वा तं सुरवन्दिनः । उर्व्वशीमप्सरःश्रेष्ठां पुरःस्कृत्य दिवं ययुः” ॥) अपाकृतिः । मङ्गलम् । इति मेदिनी ॥

ओम्, क्ली, ब्रह्मणो नामविशेषः । यथा, -- “ओ~ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणाश्चैव वेदाश्च यज्ञाश्च विहिताः पुरा ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्” ॥ इति श्रीभगवद्गीतायां १७ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ उ--विच्।

१ सम्बोधने

२ आह्वाने

३ स्मरणे

४ अ-नुकल्पने च मेदि॰।

५ ब्रह्मणि पु॰ एकाक्षरकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओ¦ The vowel O, and the thirteenth of the Nagari alphabet.

ओ¦ ind.
1. A vocative particle, (ho.)
2. An interjection of calling, (ho, hola.)
3. Of reminiscence, (ho, ah.)
4. Of compassionating, (ah, oh.)

ओ¦ m. (ओः) BRAHMA.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओ [ō], m. (औः) N. of Brahmā. ind.

A Vocative particle (oh).

An interjection of (1) calling; (hallo, ho); (2) remembrance; (3) compassion (ah !).

The number महापद्म. cf. also ओर्वेधा ज्ञो ध्रुवो$गस्त्यो गरुडो$गो$क्षयो$सुरः । आखुः काणो$थ मार्जारः साधुः सङ्गः पराशरः ॥ Enm.

ओम् [ōm], ind.

The sacred syllable om, uttered as a holy exclamation at the beginning and end of a reading of the Vedas, or previous to the commencement of a prayer or sacred work.

As a particle it implies (a) solemn affirmation and respectful assent (so be it, amen !); (b) assent or acceptance (yes, all right); ओमित्युच्यताममात्यः Māl.6; ओमित्युक्तवतो$थ शार्ङ्गिण इति Śi. 1.75; द्वितीयश्चेदोमिति ब्रूमः S. D.1; (c) command; (d) auspiciousness; (e) removal or warding off.

Brahman. [This word first appears in the Upaniṣads as a mystic monosyllable, and is regarded as the object of the most profound religious meditation. In the Maṇḍūkya Upaniṣad it is said that this syllable is all what has been, that which is and is to be; that all is om, only om. Literally analysed, om is taken to be made up of three letters or quarters; the letter a is Vaiśvānara, the spirit of waking souls in the waking world; u is Taijasa, the spirit of dreaming souls in the world of dreams; and m is Prajñā, the spirit of sleeping and undreaming souls; and the whole om is said to be unknowable, unspeakable, into which the whole world passes away, blessed above duality; (for further account see Gough's Upaniṣads pp.69-73). In later times om came to be used as a mystic name for the Hindu triad, representing the union of the three gods a (Viṣṇu), u (Śiva), and m (Brahmā). It is usually called Praṇava or Ekakṣaram; cf. अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥

Comp. कारः the sacred syllable ओम्; त्रिमात्रमोकारं त्रिमात्रमोंकारं वा विदधति Mbh.VIII.2.89.

the exclamation ओम्, or pronunciation of the same; प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति Ms.2.75.

(fig.) commencement; एष तावदोंकारः Mv.1; B. R.3.78. -रा N. of a Buddhist śakti (personification of divine energy).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओ the thirteenth vowel of the alphabet (corresponding to English ओ).

ओ ind. an interjection L.

ओ ind. a particle of addressing

ओ ind. calling

ओ ind. reminiscence

ओ ind. of compassion L.

ओ m. N. of ब्रह्माL.

ओ ( आ-उ).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



oghavatī ...................................... p302
oṁkāra .......................................... p177
oḍra^1 .......................................... p643
oḍra^2 .......................................... p643
oṣadhi .......................................... p95
oṣṭra ............................................ p644
oṣṭrakarṇika .............................. p644

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



oghavatī ...................................... p302
oṁkāra .......................................... p177
oḍra^1 .......................................... p643
oḍra^2 .......................................... p643
oṣadhi .......................................... p95
oṣṭra ............................................ p644
oṣṭrakarṇika .............................. p644

"https://sa.wiktionary.org/w/index.php?title=ओ&oldid=507771" इत्यस्माद् प्रतिप्राप्तम्