यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकणः, पुं, केशकीटः । इति शब्दरत्नावली ॥ उकुण् इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकणः [ōkaṇḥ] णिः [ṇiḥ] , (णिः) A bug; so ओकोदनी, ओक्कणी.

"https://sa.wiktionary.org/w/index.php?title=ओकणः&oldid=253022" इत्यस्माद् प्रतिप्राप्तम्