यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुलः, पुं, (उच् + उलच । निपातनात् सिद्धम् ।) गोधूमकृततप्तापक्वः । अस्य गुणाः । गुरुत्वम् । वृष्यत्वम् । मधुरत्वम् । बलकारित्वम् । रक्तवा- तापहत्वम् । स्निग्धत्वम् । हृद्यत्वम् । मदविव- र्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुल¦ पु॰ उच--उलक् न्यङ्क्वा॰ नि॰ कु। अर्द्धाग्निदग्धे अ-पक्वे गोधूमे (हडा)
“ओकुलस्तु गुरुर्वृष्योमधुरो बल-कारकः। रक्तपित्तापहः स्निग्धो हृद्योमदविवर्द्धनः” राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुल¦ m. (-लः) A cake of flour.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुलः [ōkulḥ], A cake of flour; wheat slightly fried. -ली An ear of wheat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुल m. wheat fried slightly L.

"https://sa.wiktionary.org/w/index.php?title=ओकुल&oldid=494136" इत्यस्माद् प्रतिप्राप्तम्