यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओख, ऋ, शोषणे । भूषणे । सामर्थ्ये । निवारणे । इति कविकल्पद्रुमः ॥ (भ्वादिं-अकं-सकं च परं- सेट् ।) ऋ मा भवान् ओचिखत् । अत्र द्वित्वात् प्राक् प्राप्तो ह्रस्व ऋदित्त्वान्न स्यात् । शोषः स्नेह- रहितीभावः । ओखति पङ्क आतपात् । अल- मर्थो भूषणं सामर्थ्यं वारणञ्च । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओख¦ शोषे सामर्थ्ये अक॰ भूषणे वारणे सक॰ भ्बा॰ पर॰सेट् ऋदित्। ओखति औखीत् ओखाम् बभूव आसचकार। ओखितः ओखनम्। ओखः णिचि ओख-यति ते मा भवान् ओचिखत् त ऋदित्त्वात् न ह्रस्वः। उपसर्गावर्णात् पररूपम् प्रोखति परोखति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओख¦ r. 1st. cl. (ऋ) ओखृ (ओखति) and with a prefix, as प्र प्रोखति)
1. To dry or arid.
2. To adorn.
3. To be able or competent, to suffice.
4. To refuse or prevent.

"https://sa.wiktionary.org/w/index.php?title=ओख&oldid=253065" इत्यस्माद् प्रतिप्राप्तम्