यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजसीन¦ न॰
“ओजसोऽहनि यत्खौ” पा॰ ओजोऽस्त्यत्रा-हनि इत्यर्थे ख। ओजोयुक्तेऽहनि।
“शुचिः शुक्रे अह-न्योजसीना” तैत्ति॰
“पक्षे यत् ओजस्यमहः” सि॰ कौ॰
“मत्वर्थे मासतन्वो” पा॰ मत्वर्थे यत्। ओजस्या तनुः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजसीन [ōjasīna] ओजस्य [ōjasya], ओजस्य a. Ved. Strong, powerful.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजसीन mfn. having strength , powerful TS. iv Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=ओजसीन&oldid=494144" इत्यस्माद् प्रतिप्राप्तम्