यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजस्वत्¦ त्रि॰ अजोऽस्त्यस्य मतुप् मस्य वः। बलवतितेजस्विनि
“मरुत्वन्तमृजीषिणमोजस्वन्तम्” ऋ॰

८ ,

७६ ,

५ विनि। तत्रार्थे त्रि॰
“रूपं तदोजस्वि तदेव वीर्य्यम्” रघुः।
“ओजस्विवर्णोज्ज्वलवृत्तशालिनम्” माघः।
“शतक्रतुरिवौजस्वी धर्म्मात्मा संशितव्रतः” भा॰ आश्व

५ अ॰। स्त्रियामुभयतो ङीप्।
“ओजस्वतीस्थ राष्ट्रदाराष्ट्रममुष्मै दत्त” यजु॰

१० ,

२३ । ताभ्याम् अतिशायनेतरप् तमप् वा। ओजस्वितर ओजस्वितम अत्य-न्तौजोयुक्ते। तत्रार्थे ईष्ठन् इयसुन् वा। मतोर्लुक्। ओ-जिष्ठ ओजीयस् तदर्थे त्रि॰ ईयसुन्नन्तात् स्त्रियां ङीप्इति भेदः अजीयसी।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजस्वत् [ōjasvat] ओजस्विन् [ōjasvin], ओजस्विन् a.

Strong, vigorous, energetic, powerful; रूपं तदोजस्वि तदेव वीर्यम् R.5.37; Śi.12.35.

Splendid, bright.

See ओजस् (5); प्रसादरम्यमोजस्वि Ki.11.38.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजस्वत्/ ओजस्-- mfn. vigorous , powerful , strong , energetic RV. viii , 76 , 5 AV. viii , 5 , 4 ; 16 VS.

"https://sa.wiktionary.org/w/index.php?title=ओजस्वत्&oldid=253114" इत्यस्माद् प्रतिप्राप्तम्