यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजस्विन्¦ mfn. (-स्वि-स्विनी-स्वि)
1. Mighty, powerful, strong.
2. Splendid, bright. E. ओजस् and विनि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजस्विन्/ ओजस्-- mfn. id. TS. S3Br. MBh. etc.

ओजस्विन्/ ओजस्-- m. N. of a son of मनुभौत्यVP.

"https://sa.wiktionary.org/w/index.php?title=ओजस्विन्&oldid=253121" इत्यस्माद् प्रतिप्राप्तम्