यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडक¦ m. (-कः) A musical mode, which omits two of the notes of the scale, Ri and Pa.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडक [ōḍaka] डवः [ḍavḥ], डवः A musical mode which omits two of the notes of the scale (रि and प).

"https://sa.wiktionary.org/w/index.php?title=ओडक&oldid=494148" इत्यस्माद् प्रतिप्राप्तम्