यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः, पुं क्ली, (उन्द + “उन्देर्नलोपश्च” इति २ । ७६ । उणादिः युच् + नलोपश्च ।) अन्नम् । भक्तम् । इत्यमरः ॥ भात इति भाषा । (यथा मनुः । ८ । ३२९ । “अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च” ॥ “ओदनः क्षालितः स्विन्नः प्रस्रुतो विशदो लघुः । भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद्गुरुश्च सः” ॥ इति वैद्यकचक्रपाणिकृतद्रव्यगुणे मद्यादिवर्गे ॥ “ओदनस्तैः शृतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् । दोषदूष्यादिबलतो ज्वरघ्नः क्वाथसाधितः” ॥ इति बाभटे चिकित्सास्थाने । १ अध्याये ॥ अस्य पर्य्यायञ्चाह भावप्रकाशकारः ॥ “भक्तमन्नं तथान्धश्च क्वचिकूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्मा दीदिविः पुंसि भा- षितः” ॥ अस्य विवरणान्तरञ्चान्नशब्दे ज्ञेयम् ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः [ōdanḥ] नम् [nam], नम् [उन्द्-युच् Uṇ.2.76]

Food, boiled rice; e. g. दध्योदनः, घृत˚, गुड˚, मांस˚ &c.

Grain mashed and cooked with milk.

A cloud. (Sometimes ओदन is prefixed to the names of pupils to denote that the pupil's object is more to be fed by his master than be taught; e. g. ओदनपाणिनीयाः P.VI.2.69 Sk. Mbh. on P.I.1.73. -नी The plant (बला) Sida Cordifolia (Mar. चिकणा). -Comp. -आह्वया, -आह्वा, -ओदनिका N. of a medicinal plant (महासमंगा).

"https://sa.wiktionary.org/w/index.php?title=ओदनः&oldid=253241" इत्यस्माद् प्रतिप्राप्तम्