यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनी, स्त्री, (ओदन इवाचरति । ओदन + क्विप् + ङीष् ।) बला । इति मेदिनी ॥ वेलेडा इति भाषा । (बलाशब्देऽस्या गुणादथो ज्ञातव्याः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनी¦ स्त्रीओदन इवाचरति ओदन + आचारे क्विप् ततःअव गौरा॰ ङीष्। (वेलेड्या) वलायाम्। [Page1558-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनी f. Sida Cordifolia L.

"https://sa.wiktionary.org/w/index.php?title=ओदनी&oldid=494160" इत्यस्माद् प्रतिप्राप्तम्