यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओद्मन्¦ त्रि॰ उन्द--मनिन् नलोपश्च। ओषधौ।
“अपां-त्वोद्मन् त्सादयामि” यजु॰

१३ ,

५३ । अपान ओद्मन्ओद्मनि ओषधौ, भा॰ सप्तम्या लुकि नलोपाभावः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओद्मन् n. flowing , flooding VS. xiii , 53 Ka1s3. on Pa1n2. 6-1 , 94

ओद्मन् n. ([ cf. ओल्ल(= ओद्-ल) ; also Zd. aodha pl. " waters " , " flood. "])

"https://sa.wiktionary.org/w/index.php?title=ओद्मन्&oldid=253293" इत्यस्माद् प्रतिप्राप्तम्