यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओमः [ōmḥ], Ved.

A protector; ओमासश्चर्षणीधृतो Rv.1.3.7.

One who is favourably disposed (towards another)

Any one fit to be protected or favoured.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम ( ओमासस्voc. pl. ) m. ( अव्) , a friend helper , protector RV. i , 3 , 7.

"https://sa.wiktionary.org/w/index.php?title=ओम&oldid=494163" इत्यस्माद् प्रतिप्राप्तम्