यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलण्ड् [ōlaṇḍ], 1 P., 1 U. (ओलण्डति, ओलण्डयति, ओलण्डित) To cast or throw upwards, throw up.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलण्ड् cl.1.8.10. P. ओलण्डति, ओलण्डयति, ओलण्डां-, or ओलण्डयाम्-बभूव, औलण्डीत्, to throw out , eject Dha1tup. xxxii , 9 (See. उलड्.)

"https://sa.wiktionary.org/w/index.php?title=ओलण्ड्&oldid=253382" इत्यस्माद् प्रतिप्राप्तम्